whatsapp support
Whatsapp Channel
Contact
Aug 09, 2023
Sankrit and Sanskriti

संस्कृतिः संस्कृताश्रिता 

'संस्कृतिः संस्कृताश्रिता' एषा सूक्ति तु सर्वैः श्रुतैव । संस्कृतभाषा संस्कृतेः मूलमिति एतस्याः अर्थः । किन्तु किमर्थं वदामः वयमेतत्? नैकाः जनाः साभिमानमस्याः उल्लेखः कुर्वन्ति । कति जनाः जानन्ति किं प्रयोजनमस्याः सूक्त्याः? अस्याः सूक्त्याः प्रयोजनस्य ज्ञानं तु आवश्यकम् । यतः समाजे संस्कृतविषयकाः बहवः मिथ्यावादाः अद्यैव प्रचलन्ति । यथा संस्कृतभाषा केवलमुच्चवर्गीयाणां भाषा, संस्कृतभाषा पुरोहितवर्गस्य भाषा, संस्कृतभाषा केवलं वेदमन्त्रपर्यन्तं सीमिता, इत्यादयः । एतेषां निवारणार्थं कथं संस्कृतभाषा संस्कृतेः मूलमस्ति अस्य ज्ञानं आवश्यकमेव ।

तर्हि किं नाम संस्कृतिः? यदा एतत् पदं श्रुण्मः तदा के विचाराः मनसि उद्भवन्ति? किं समाविष्टं एतस्मिन् पदे । तत्र अस्माकं जीवद्धतिः आचारविचाराः रीतिः भाषा कला साहित्यं इत्यादिनां सर्वेषां समावेशः वर्तते । वयं एतद् निश्चयेन वक्तुं शक्नुमः यत् आदर्शसंस्कृतेः पाठः संस्कृतभाषा अस्मेभ्यः पाठयति । 

संस्कृतसाहित्यस्य किञ्चिदावलोकनम् कुर्मः । 

किमस्ति ऋग्वेदे? तत्र निसर्गस्य प्रत्येकघटकाय प्रसीदतुं सूक्तानि वर्तन्ते । यथा वरुणसूक्त नदीसूक्तं अग्निसूक्तं पवनसूक्तं इत्यादयः । निसर्गघटकानां देवतारुपेण पूजनम् अस्माकं ऋषिभिः कृतम् । कियत् वन्दनीयः विचारः एषः । 

अन्यवैदिकग्रन्थेष्वपि 'मा गृधः कस्यस्विद्धनम्' 'मा विध्विषावहै' 'सर्वे भवन्तु सुखिनः' एतादृशाः उदात्तविचाराः पुरस्कृताः । 

संस्कृतसुभाषितानि तु लोकप्रियाणि । तानि अस्मेभ्यः जीवनमूल्यं पाठयन्ति । यथा 'वसुधैव कुटुम्बकम्' 'उद्यमेन हि सिद्धायन्ति कार्याणि न मनोरथैः' 'यथा आत्मनि तथा परे' 'न हि पुरुषकारेण विना दैवं सिद्ध्यति' 'नास्त्यदेयं महात्मनाम्' इत्यादयः । एकस्यापि सुभाषितस्यानुसरणेन अस्माकं व्यक्तित्वविकासः निश्चयेन भविष्यति । 

मनोरञ्जनाय अपि संस्कृतसाहित्ये भाण्डारः वर्तते । संस्कृतकाव्यनाटकनां पठनेन मनोरञ्जनं तु भविष्यत्येव किन्तु ज्ञानार्जनमपि भवति । यथा मेघदूते । तत्र कालिदासस्य मेघमार्गस्य वर्णनं रोचकः तु वर्ततैव । किन्तु तद्वर्णनं पठित्वा जनाः कालिदासस्य भौगोलिकज्ञानं दृष्ट्वा विस्मिताः भवन्ति । एषः प्रसिद्धमुदाहरणम् अतः अस्य उल्लेखः अत्र कृतः । अन्ये अपि लेखकाः कवयः च तथा तेषां रचनाः च न अत्र अपवादाः ।

संस्कृतभाषा विज्ञानस्योपारीणि इति उक्तम् । किमर्थं खलु? संस्कृतसाहित्ये रसायनशास्त्रं भौतिकशास्त्रं गणितशास्त्रं वैद्यकीयशास्त्रं खगोलशास्त्रम् अर्थशास्त्रम् इत्यादयः ग्रन्थानामपि भाण्डारः वर्तते । तथैव सङ्गीतनृत्यविषयकाः ग्रन्थाः यथा सङ्गीतरत्नाकरः नाट्यशास्त्रः च । 

एकः प्रश्नः विद्यते यत् किमर्थमस्माकम् ऋषिमुनिभिः एतादृशं भव्यसाहित्यं संस्कृतभाषायां निर्मितम् । किमर्थं संस्कृताभाषैव तैः चिनुता? अस्य कारणं संस्कृतभाषायाः सामर्थ्यम् । संस्कृताक्षराणामुच्चारणेन यानि स्पन्दनानि प्रक्षेपितानि तैः वक्तुः श्रोतुः च मस्तिष्के तथा मनसि सकारात्मकप्रभावः भवति । ॐकारस्पन्दनानां प्रयोगः वयं तु जानीमः । अतः एषा भाषा मानवाय मोक्षं प्रति नेतुं समर्था । अतः संस्कृतभाषायाः तथा च संस्कृतसाहित्यस्य पठनेन अस्माकं सर्वाङ्गविकासः भवति । 

एतत्तु अतीव सङ्क्षिप्तविवरणम् । संस्कृतभाषायाः स्तवनाय शतपत्राणि अपि न अलम् । किन्तु अधुना वयं किञ्चित् जानीमः किं प्रयोजनं 'संस्कृतिः संस्कृताश्रिता' एतस्याः सूक्त्याः । 

Neha Saraf

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।। आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।।