whatsapp support
Whatsapp Channel
Contact
Introduction to Chapter
Level: 5
Mark the right word (Future Tense)

Mark the right word [future tense]

लृट्लकार verb forms represent the future tense in a sentence.भविष्यत्कालः is a commonly used word to represent future tense in the Sanskrit language.

Simple Future Active (परस्मैपदम् parasmai padam) of root -भू

भविष्यति

भविष्यतः

भविष्यन्ति

भविष्यसि

भविष्यथः

भविष्यथ

भविष्यामि

भविष्यावः

भविष्यामः

Simple Future Middle (अत्मनेपदम् ātmane padam) of root -लभ्

लप्स्यते

लप्स्येते

लप्स्यन्ते

लप्स्यसे

लप्स्येथे

लप्स्यध्वे

लप्स्ये

लप्स्यावहे

लप्स्यामहे

 

Some examples:

  • नरेन्द्रः पठिष्यति।
  • बालकः पठिष्यति। 
  • रामो रावणं हनिष्यति।
  • बालकाः गमिष्यन्ति।
  • अहं गमिष्यामि।
  • युवां पठिष्यथः।

 

In this chapter,the user has to choose the correct Future Tense sentences in Sanskrit.

HOW TO PLAY