whatsapp support
Whatsapp Channel
Contact
Introduction to Chapter
Level: 3
Subject and Verb Agreement I

Nouns and verbs

Nouns

Nouns in Sanskrit have three numbers (singular, dual, and plural-एकवचनम्, द्विवचनम्, बहुवचनम्) and one of three genders(masculine, feminine and neuter- पुलिङ्गम्,स्त्रीलिङ्गम्, नपुंसकलिङ्गम्).

They also have eight cases: nominative, vocative, accusative, instrumental, dative, ablative, genitive, and locative- प्रथमा, द्वितीया, तृतीया,चतुर्थी,पञ्चमी,षष्ठी, सप्तमी]

 

एकवचनम् 

द्विवचनम्

बहुवचनम्

विभक्तिः

रामः

रामौ 

रामाः

प्रथमा 

रामम्

रामौ 

रामान्

द्वितीया

रामेण 

रामाभ्याम्

रामैः

तृतीया 

रामाय

रामाभ्याम्

रामेभ्यः

चतुर्थी


 

रामात्

रामाभ्याम्

रामेभ्यः

पञ्चमी

रामस्य

रामयोः

रामाणाम्

षष्ठी

रामे 

रामयोः

रामेषु

सप्तमी

हे राम 

हे रामौ

हे रामाः

सम्बोधनम्

 

 

 

 

 

Verbs

Verbs are called क्रियापदानि in sanskrit.

To form verbs we need the following:


1.   Verbal roots e.g. खाद्, चल्, पठ् etc.
2.   विकरणप्रत्ययः
3.   Endings of person
 
Verbal root + विकरणप्रत्ययः = अङ्गम् of root
पठ् + अ = पठ

अङ्गम् of root + ending of person = Verb


Like any other language, there are three tenses in Sanskrit also -

-    Present tense -वर्तमानकालः 

-    Past tense- भूतकाल:
-    Future tense -भाविकाल:


वद्- to speak

Singular

Dual

Plural

Person

वदामि

वदावः

वदामः

1st

वदसि

वदथः

वदथ

2nd

वदति

वदतः

वदन्ति

3rd

 

 

Some verbs in Sanskrit

 

 क्रियापदानि 

Sanskrit

Verbs 

 English

वदति

To speak

गच्छति 

to go  

आगच्छति 

to come  

पठति  

to read  

हसति 

to laugh  

पृच्छति

to ask   

खादति 

to eat  

चिन्तयति

to think  

पिबति 

to drink  

गायति

to sing   

नृत्यति  

to dance 

 

 

Examples:

The lion roars.

 

सिंहः गर्जतिl

She was a buffalo.

 

सा महिषी आसीत्l

The cow grazes.

 

 

गौ: चरति।

 

That was gold.

 

तत् स्वर्णम् आसीत्।

 

This is a man.

 

एष: नर: अस्ति।

 

HOW TO PLAY