whatsapp support
Whatsapp Channel
Contact
Introduction to Chapter
Level: 3
Learn the numbers

Learn the numbers

 

In Sanskrit, numbers too differ according to the 3 gender, i.e,पुलिङ्गम् -Masculine, feminine- स्त्रीलिङ्गम् and Neuter - नपुंसकलिङ्गम्। 

 

Here the numbers are listed in a simpler way:

 


 

Counting in Sanskrit: Sanskrit Numbers

 

1 to 10 Counting in Sanskrit

 No.

Numeral

Sanskrit (संस्कृत)

English

0

0

शून्यम्

Zero

1

एकम्, प्रथमः

One

2

द्वे, द्वितीयः

Two

3

त्रीणि, तृतीयः

Three

4

चत्वारि, चतुर्थः

Four

5

पञ्च, पञ्चमः

Five

6

षट्, षष्ठः

Six

7

सप्त, सप्तमः

Seven

8

अष्ट, अष्टमः

Eight

9

नव, नवमः

Nine

10

१०

दश, दशमः

Ten

 

[Note: 

*एकम्, -One, प्रथमः-First 

*द्वे, -Two, द्वितीयः-Second

*त्रीणि- Three, तृतीयः–Third, etc]

 

11 to 20 

No.

Numeral

Sanskrit (संस्कृत)

English

11

११

एकादश, एकादशः

Eleven

12

१२

द्वादश, द्वादशः

Twelve

13

१३

त्रयोदश, त्रयोदशः

Thirteen

14

१४

चतुर्दश, चतुर्दशः

Fourteen

15

१५

पञ्चदश, पञ्चदशः

Fifteen

16

१६

षोडश, षोड़शः

Sixteen

17

१७

सप्तदश, सप्तदशः

Seventeen

18

१८

अष्टादश, अष्टादशः

Eighteen

19

१९

ऊनविंशति, एकोनविंशतितमः

Nineteen

20

२०

विंशतिः, विंशतितमः

Twenty

 

[Note:

If it’s a number [11, 12] then एकादश, द्वादश 

If it’s a place/ positioning [11th, 12th] then एकादशःद्वादशः ]

 

 

21 to 30

No.

Numeral

Sanskrit (संस्कृत)

English

21

२१

एकविंशतिः, एकविंशतितमः

Twenty One

22

२२

द्वाविंशतिः, द्वाविंशतितमः

Twenty Two

23

२३

त्रयोविंशतिः, त्रयोविंशतितमः

Twenty Three

24

२४

चतुर्विंशतिः, चतुर्विंशतितमः

Twenty Four

25

२५

पञ्चविंशतिः, पञ्चविंशतितमः

Twenty Five

26

२६

षड्विंशति, षड्विंशतितमः

Twenty Six

27

२७

सप्तविंशतिः, सप्तविंशतितमः

Twenty Seven

28

२८

अष्टाविंशतिः, अष्टविंशतितमः

Twenty Eight

29

२९

ऊनत्रिंशत्/नवविंशतिः, ऊनत्रिंशत्तमः

Twenty Nine

30

३०

त्रिंशत्, त्रिंशत्तमः

Thirty

 

Sanskrit Numbers 31 to 40

No.

Numeral

Sanskrit (संस्कृत)

English

31

३१

एकत्रिंशत्, एकत्रिंशत्तमः

Thirty One

32

३२

द्वात्रिंशत्, द्वात्रिंशत्तमः

Thirty Two

33

३३

त्रयस्त्रिंशत्, त्रयत्रिंशत्तमः

Thirty Three

34

३४

चतुस्त्रिंशत्, चतुस्त्रिंशत्तमः

Thirty Four

35

३५

पञ्चत्रिंशत्,पञ्चत्रिंशत्तमः

Thirty Five

36

३६

षट्त्रिंशत्, षट्त्रिंशत्तमः

Thirty Six

37

३७

सप्तत्रिंशत्, सप्तत्रिंशत्तमः

Thirty Seven

38

३८

अष्टात्रिंशत्, अष्टात्रिंशत्तमः

Thirty Eight

39

३९

एकोनचत्वारिंशत्, एकोनचत्वारिंशत्तमः

Thirty Nine

40

४०

चत्वारिंशत्, चत्वारिंशत्तमः

Forty

 

Sanskrit Numbers 41 to 50

No.

Numeral

Sanskrit (संस्कृत)

English

41

४१

एकचत्वारिंशत्, एकचत्वारिंशत्तमः

Forty One

42

४२

द्विचत्वारिंशत्/द्वाचत्वारिंशत्, द्विचत्वारिंशत्तमः/द्वाचत्वारिंशत्तमः

Forty Two

43

४३

त्रिचत्वारिंशत्/त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्तमः/त्रयश्चत्वारिंशत्तमः

Forty Three

44

४४

चतुश्चत्वारिंशत्,चतुश्चत्वारिंशत्तमः

Forty Four

45

४५

पञ्चचत्वारिंशत्, पञ्चचत्वारिंशत्तमः

Forty Five

46

४६

षट्चत्वारिंशत्, षट्चत्वारिंशत्तमः

Forty Six

47

४७

सप्तचत्वारिंशत्, सप्तचत्वारिंशत्तमः

Forty Seven

48

४८

अष्टचत्वारिंशत्/अष्टाचत्वारिंशत्, अष्टचत्वारिंशत्तमः/अष्टाचत्वारिंशत्तमः

Forty Eight

49

४९

एकोनपञ्चाशत्, एकोनपञ्चाशत्तमः

Forty Nine

50

५०

पञ्चाशत्, पञ्चाशत्तमः

Fifty

 

In this chapter, you can learn the numbers along with the audio.

Let’s Start.

HOW TO PLAY