whatsapp support
Whatsapp Channel
Contact
Introduction to Chapter
Level: Free to play
Shlokas

LASA

In this chapter, we just go through some shlokas from Bhagavad Gita.

As we know Bhagavad Gita is the deep and divine wisdom Krishna gave to Arjuna on the battlefield. Gita shlokas will definitely help us to lead our life in a better way. It includes 700 verses, which provide liberation from self-realization, suffering, etc.

 

Some of the shlokas

 

  • ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
    तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥
  • व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
    तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥
  • लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
    ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥
  • न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
    न च संन्यसनादेव सिद्धिं समधिगच्छति ॥
  • न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥

 

Let’s practice with Little guru along with audio and text!

HOW TO PLAY