Listen and Speak Along
Tap to listen
गोपा मधुरा गावो मधुराःयष्टिर्मधुरा सृष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ ८॥